在柬埔寨吴哥王朝君主阖耶跋摩七世的国王塔布茏寺梵语碑文和吴哥窟豆蔻寺的梵语题记中有这样的两段记载[1] :1. munīndradharmmāgrasarīṃ guṇādhyāndhīmadbhir adhyātmadṛśānirīkṣyāmnirastaniśśeṣavikalpajālāṃbhaktyā jinānāṃ jananīṃ namadhvam我怀着虔诚的心情向征服者的根源鞠躬,他华丽的神迹品质是圣人卓越标记中最重要的 ,智者知道他是佛教内在存在的表现,他已经完全消除了概念构造的君主网络。2. sakaustubhe vakṣi karkaśe śrīr duḥkhaṃ vasantī dhruvam acyutasya yasyāpi ratnatrayabhakticitre snigdhe sukhan niścalam eva reme[女神]斯里在毗湿奴坚硬的重身